Getting My bhairav kavach To Work

Wiki Article

गद्यपद्यमयी वाणी गङ्गानिर्झरिता तथा ॥ १४॥

 

वायव्यां मे कपाली च नित्यं पायात् सुरेश्वरः

ॐ ह्रीं विश्वनाथः सदा पातु सर्वाङ्गं मम सर्वदः ॥ १५॥

संहार भैरवः पायादीशान्यां च महेश्वरः ॥



वाद्यं बाद्यप्रियः पातु भैरवो नित्यसम्पदा।।

ॐ सहस्रारे महाचक्रे कर्पूरधवले गुरुः।

मालिनी पुत्रकः पातु पशूनश्वान् गंजास्तथा ॥

यो ददाति निषिद्धेभ्यः सर्वभ्रप्ो भवेत्किल।

೧೧

मालिनी get more info पुत्रकः पातु पशूनश्वान् गजस्तथा



कालीपार्श्वस्थितो देवः सर्वदा पातु मे मुखे ॥ २३॥

Report this wiki page